यमुनोत्री

हिन्दूनां पवित्रं यात्राधाम अस्ति ।

यमुनोत्री, जम्नोत्री अपि, यमुनानद्याः स्रोतः, हिन्दुधर्मे यमुनादेव्याः आसनम् अस्ति । गढवालहिमालये ३,२९३ मीटर् (१०,८०४ फीट्) ऊर्ध्वतायां भारतस्य उत्तराखण्डस्य गढवालविभागे उत्तरकाशीमण्डलस्य मुख्यालयस्य उत्तरकाशीतः प्रायः १५० किलोमीटर् (९३ मील) उत्तरदिशि स्थितम् अस्ति भारतस्य छोटाचारधामयात्रायाः चतुर्णां स्थलानां मध्ये अयं अन्यतमः अस्ति ।

समुद्रतलात् ४,४२१ मी.उच्चतायां कालिन्दपर्वते हिमपर्वतः हिमसरोवरः (चम्पसरहिमशैलः) १ कि.मी. दूरम् अस्ति। अतः मन्दिरं पर्वतस्य पादे स्थितम् अस्ति । अयं मार्गः अत्यन्तं कठिनम् अस्ति, तीर्थयात्रिकाः मन्दिरे एव पूजां कुर्वन्ति ।

यमुनाया: वामतटे यमुनामन्दिरस्य निर्माणं तेहरीगढ़वालस्य महाराजप्रतापशाहेन कृतम् । देवतामूर्तिः कृष्णवर्णस्य अमृतशिलातः निर्मितः अस्ति। यमुना गङ्गा इव हिन्दुनां कृते दिव्यमातृपदवीं प्राप्तवती अस्ति |

इतिहासःसम्पादयतु

प्राचीनकथायाः अनुसारम् अत्रैव असितमुनिऋषेः आश्रमम् आसीत् । आजीवनं गङ्गायां यमुनायां च नित्यम् स्नानं करोति स्म । वृद्धावस्थायां गङ्गोत्रीं गन्तुं असमर्थस्य तस्य कृते यमुनोत्रीविरुद्धं गङ्गाधारा प्रादुर्भूतवती ।

  बन्दरपून्चपर्वतस्य अधः स्थितः चम्पासरहिमशैले सांग्यदेवीतः यमुनायाः जन्मस्थानम् अस्ति । नदीस्रोतस्य पार्श्वे स्थितः पर्वतः तस्याः पितुः समर्पितः अस्ति, तस्य नाम कालिन्दपर्वतः, (कालिन्दः सूर्यदेवतायाः अन्यत् नाम – सूर्यः) इति ।           

सम्बद्धाः लेखाःhhhhसम्पादयतु


"https:https://www.duhocchina.com/baike/index.php?lang=sa&q=यमुनोत्री&oldid=483806" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीपटलम्:Argumentsइण्डोनेशियासंस्कृतम्इस्लाम्-मतम्विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriya१६२५अजमेरविशेषः:अन्वेषणम्विकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्विशेषः:नूतनपरिवर्तनानिसंयुक्तराज्यानि१५५७१५७७१८३८१८९६d21obविकिमीडिया१७०११७०५विकिपीडियारने देकार्तनार्थ केरोलैनाविकिपीडिया:नीतिसभा१६१३भारविःसामाजिकमाध्यमानिक्विकिस्रोतःवेदःभारतस्य नृत्यकलाःमीराबाई१४०७१५७३कलिङ्गयुद्धम्आस्ट्रेलियाकदलीफलम्विद्यारण्यःविकिपीडिया:विचारसभासाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?काफीपेयम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअभिज्ञानशाकुन्तलम्कोल्लेग्नोधर्मःक्रीडापरमहंस-उपनिषत्कालाग्निरुद्र-उपनिषत्अमृत-बिन्दूपनिषत्माधवः (ज्योतिर्विद्)अथर्वशिरोपनिषत्कालिदासःबार्सेलोनाभगवद्गीताकुमारसम्भवम्संस्कृतविकिपीडिया१५५२विकिःबहासा इंडोनेशियापुरुषार्थःरघुवंशम्मृच्छकटिकम्पुराणम्१६ फरवरीखैबर्पख्तूङ्ख्वाप्रदेशःनव रसाःस्वामी विवेकानन्दःविकिपीडिया:सभासितम्बर ११दशकुमारचरितम्दण्डीमीमांसादर्शनम्विकिपीडिया:दूतावासः/Embassy९ अक्तूबरऋतुःगुरुग्रहःजनवरी ८अष्टाङ्गयोगःफलकम्:Wikipediasisterवॉशिंगटन, डी॰ सी॰मोहम्मद रफीब्रासीलभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)भौतिकशास्त्रम्वर्गः:१९६०सुवर्णम्ऋग्वेदःरामायणम्८०५१ मैक्रोकन्ट्रोलर्गर्भधारणम्टेनिस्-क्रीडाद्वितीयविश्वयुद्धम्जपान्४६८अक्षरम्रास्या