लातिनीभाषा

लातिनी (लातिनी: latīnum लॅटीनम्, laˈtiːnʊ̃ अथवा lingua latīna लिङ्गुआ लॅटीना, ˈlɪŋɡʷa laˈtiːna) इति शास्त्रीयभाषा हिन्द्-यूरोपीयभाषाणां इतालिकशाखायाः अन्तर्गतमस्ति । लातिनी मूलतः वर्तमानस्य रोमनगरस्य परितः निम्न-टाइबरक्षेत्रे (तदा लैटियम् इति नाम्ना प्रसिद्धा) भाष्यमाणा एकः अपभ्रमसः आसीत्, रोमनगणराज्यस्य शक्तिद्वारा इटलीप्रदेशे तदनन्तरं रोमनसाम्राज्यस्य सम्पूर्णेषु क्षेत्रेषु च प्रबलभाषा अभवत् च । पाश्चात्यरोमस्य पतनस्य अनन्तरम् अपि यूरोपमहाद्वीपे १८ शताब्द्याः यावत् लातिनीभाषा अन्तर्राष्ट्रियसञ्चारस्य, विज्ञानस्य, विद्वत्तायाः, शिक्षाशास्त्रस्य च सामान्यभाषा आसीत्, यदा अन्ये क्षेत्रीयजनभाषाः (स्वस्य वंशजाः, रोमान्सभाषाः सहितं) सामान्यशैक्षणिकभाषायां राजनैतिकप्रयोगे तस्य स्थानं गृहीतवन्तः, अन्ततः आधुनिकभाषिकपरिभाषायां मृतभाषा अभवत् ।

लातिनी
lingua latīna (लिङ्गुआ लॅटीना)
लातिनीशिलालेखः, इटलीदेशस्य, रोमनगरे स्थितं कोलोसियम् इत्यत्र
उच्चारणम्laˈtiːna
विस्तारः
  • लातियम्
  • रोमनराज्यम् / गणराज्यम् / साम्राज्यम्
प्रदेशःमूलतः इतालवीप्रायद्वीपे, रोमनसाम्राज्यस्य प्रभावक्षेत्रे च । अद्यत्वे वैटिकन-नगरे आधिकारिकं भवति यद्यपि तत्र इतालवीभाषा एव कार्यभाषास्ति ।
Ethnicityलातिनी, रोमानी
Era७ मी शताब्दी ई॰पू॰ – १८ मी शताब्दी ई॰
भाषाकुटुम्बः
हिन्द्-यूरोपीय
  • इतालिक
    • लातिनी-फालिस्कीय
      • लातिनी
लिपिःलातिनीवर्णमाला
आधिकारिकस्थितिः
व्यावहारिकभाषाफलकम्:Country data Vatican city वैटिकन
फलकम्:Country data Holy See धर्ममण्डलम्
नियन्त्रणम्
  • प्राचीनता- व्याकरण/अलङ्कार कृते रोमनविद्यालयाः[१]
  • अद्यतन- लातिनीभाषायाः कृते रोमीयधर्म्माध्यक्षस्य विद्यापीठः
भाषा कोड्
ISO 639-1la
ISO 639-2lat
ISO 639-3lat
Linguasphere51-AAB-aa to 51-AAB-ac
सम्राट् त्राजानस्य अधीनस्थस्य रोमनसाम्राज्यस्य सर्वाधिकं विस्तारं सूचयति मानचित्रम् (११७ ई॰), लातिनीभाषिभिः शासितः क्षेत्रः च (श्यामरक्तः) । साम्राज्यस्य अन्तः लातिनीभाषाव्यतिरिक्ताः बहवः भाषाः भाष्यन्ते स्म ।
यूरोपमहाद्वीपे लातिनीभाषायाः आधुनिकवंशजानां रोमान्स्भाषाणां विस्तारः ।

लातिनीभाषा अत्यन्तं विभक्तियुक्ताभाषा अस्ति, यस्याः त्रयः विशिष्टाः लिङ्गाः, षड् वा सप्त वा कारकानि, पञ्च विभक्तयः, चत्वारः क्रियासन्धिः, षट् कालाः, त्रीणि पुरुषाः, त्रीणि भावाः, द्वे वाच्ये, द्वौ वा त्रीणि वा पक्षौ, द्वे वचने च सन्ति । लातिनीवर्णमाला प्रत्यक्षतया इत्रस्की-यूनानीवर्णमालाभ्यः निष्पन्नम् अस्ति ।

सम्बद्धाः लेखाःसम्पादयतु

सन्दर्भाःसम्पादयतु

  1.  "Schools". Encyclopædia Britannica. 24 (11th ed.). 1911. pp. 363–376. 
"https:https://www.duhocchina.com/baike/index.php?lang=sa&q=लातिनीभाषा&oldid=468035" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीपटलम्:Argumentsइण्डोनेशियासंस्कृतम्इस्लाम्-मतम्विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriya१६२५अजमेरविशेषः:अन्वेषणम्विकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्विशेषः:नूतनपरिवर्तनानिसंयुक्तराज्यानि१५५७१५७७१८३८१८९६d21obविकिमीडिया१७०११७०५विकिपीडियारने देकार्तनार्थ केरोलैनाविकिपीडिया:नीतिसभा१६१३भारविःसामाजिकमाध्यमानिक्विकिस्रोतःवेदःभारतस्य नृत्यकलाःमीराबाई१४०७१५७३कलिङ्गयुद्धम्आस्ट्रेलियाकदलीफलम्विद्यारण्यःविकिपीडिया:विचारसभासाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?काफीपेयम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअभिज्ञानशाकुन्तलम्कोल्लेग्नोधर्मःक्रीडापरमहंस-उपनिषत्कालाग्निरुद्र-उपनिषत्अमृत-बिन्दूपनिषत्माधवः (ज्योतिर्विद्)अथर्वशिरोपनिषत्कालिदासःबार्सेलोनाभगवद्गीताकुमारसम्भवम्संस्कृतविकिपीडिया१५५२विकिःबहासा इंडोनेशियापुरुषार्थःरघुवंशम्मृच्छकटिकम्पुराणम्१६ फरवरीखैबर्पख्तूङ्ख्वाप्रदेशःनव रसाःस्वामी विवेकानन्दःविकिपीडिया:सभासितम्बर ११दशकुमारचरितम्दण्डीमीमांसादर्शनम्विकिपीडिया:दूतावासः/Embassy९ अक्तूबरऋतुःगुरुग्रहःजनवरी ८अष्टाङ्गयोगःफलकम्:Wikipediasisterवॉशिंगटन, डी॰ सी॰मोहम्मद रफीब्रासीलभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)भौतिकशास्त्रम्वर्गः:१९६०सुवर्णम्ऋग्वेदःरामायणम्८०५१ मैक्रोकन्ट्रोलर्गर्भधारणम्टेनिस्-क्रीडाद्वितीयविश्वयुद्धम्जपान्४६८अक्षरम्रास्या