पुष्पाणि

पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।

किञ्चित् वनपुष्पम्
किञ्चित् जलपुष्पम्
पुष्पाणि नामानि
चित्रम्संस्कृतम्

नामानि

English Nameहिंदी नाम
पाटलम्Roseगुलाब
जातीपुष्पम् / यूथिकाJasmineचमेली
उत्पलम् / कमलम्Lotusकमल
कर्णोरःOleanderकनेर
दिवाकरः / सूरजमुखीSunflowerसूरजमुखी
पुष्पम् (नपुंसकलिङ्गम्) शब्द रूपम्
शब्द रूपम्एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापुष्पम्पुष्पेपुष्पाणि
द्वितीयापुष्पम्पुष्पेपुष्पाणि
तृतीयापुष्पेणपुष्पाभ्याम्पुष्पैः
चतुर्थीपुष्पायपुष्पाभ्याम्पुष्पेभ्यः
पञ्चमीपुष्पात् / पुष्पाद्पुष्पाभ्याम्पुष्पेभ्यः
षष्ठीपुष्पस्यपुष्पयोःपुष्पाणाम्
सप्तमीपुष्पेपुष्पयोःपुष्पेषु
सम्बोधनपुष्पपुष्पेपुष्पाणि

उपयोगाःसम्पादयतु

पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।

विविधानि पुष्पाणि
पुष्पखण्डानि

पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।

  • हरितदलानि -मुकुलं रक्षन्ति।
  • पुङ्केसरः- रेणुं रचयति।

पुष्पेषु चत्वारि खण्डानि सन्ति।

  • हरितदलानि मुकुलम् रक्षन्ति।
  • रञ्जितदलानि षट्पदान् आकर्षन्ति।
  • पुङ्केसरः रेणुं रचयति।
  • गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते।

भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति। जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।

"https:https://www.duhocchina.com/baike/index.php?lang=sa&q=पुष्पाणि&oldid=462057" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीपटलम्:Argumentsइण्डोनेशियासंस्कृतम्इस्लाम्-मतम्विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriya१६२५अजमेरविशेषः:अन्वेषणम्विकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्विशेषः:नूतनपरिवर्तनानिसंयुक्तराज्यानि१५५७१५७७१८३८१८९६d21obविकिमीडिया१७०११७०५विकिपीडियारने देकार्तनार्थ केरोलैनाविकिपीडिया:नीतिसभा१६१३भारविःसामाजिकमाध्यमानिक्विकिस्रोतःवेदःभारतस्य नृत्यकलाःमीराबाई१४०७१५७३कलिङ्गयुद्धम्आस्ट्रेलियाकदलीफलम्विद्यारण्यःविकिपीडिया:विचारसभासाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?काफीपेयम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअभिज्ञानशाकुन्तलम्कोल्लेग्नोधर्मःक्रीडापरमहंस-उपनिषत्कालाग्निरुद्र-उपनिषत्अमृत-बिन्दूपनिषत्माधवः (ज्योतिर्विद्)अथर्वशिरोपनिषत्कालिदासःबार्सेलोनाभगवद्गीताकुमारसम्भवम्संस्कृतविकिपीडिया१५५२विकिःबहासा इंडोनेशियापुरुषार्थःरघुवंशम्मृच्छकटिकम्पुराणम्१६ फरवरीखैबर्पख्तूङ्ख्वाप्रदेशःनव रसाःस्वामी विवेकानन्दःविकिपीडिया:सभासितम्बर ११दशकुमारचरितम्दण्डीमीमांसादर्शनम्विकिपीडिया:दूतावासः/Embassy९ अक्तूबरऋतुःगुरुग्रहःजनवरी ८अष्टाङ्गयोगःफलकम्:Wikipediasisterवॉशिंगटन, डी॰ सी॰मोहम्मद रफीब्रासीलभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)भौतिकशास्त्रम्वर्गः:१९६०सुवर्णम्ऋग्वेदःरामायणम्८०५१ मैक्रोकन्ट्रोलर्गर्भधारणम्टेनिस्-क्रीडाद्वितीयविश्वयुद्धम्जपान्४६८अक्षरम्रास्या