ढाका

ढाकानगरं बाङ्ग्लादेशस्य राजधानी अस्ति । भारतस्य प्रतिवेशि राज्यम् अस्ति बाङ्ग्लादेशः। कार्पासवस्त्रोद्यमे विश्वप्रसिद्धम् अस्ति एतत् नगरम् ।

इतिहासस्य नामकरणम्सम्पादयतु

ढाका-नगरस्य नामकरणस्य सटीक-इतिहासस्य विषये बहुधा असहमतिः अस्ति । कथ्यते यत् सेनवंशस्य राजा बल्ललसेनः बुरिगङ्गनद्याः समीपे क्षेत्रे यात्रां कुर्वन् समीपस्थे वने हिन्दुदेव्याः दुर्गायाः मूर्तिं प्राप्नोत् । राजा बल्लालसेनः दुर्गादेव्याः श्रद्धांजलिरूपेण अस्मिन् क्षेत्रे मन्दिरस्य स्थापनां कृतवान् । यथा यथा देव्याः मूर्तिः आच्छादिता वा गुप्ता वा प्राप्यते स्म, तथैव राजा मन्दिरस्य नाम धकेश्वरी मन्दिरम् अकरोत् । मन्दिरस्य नामतः अस्य स्थानस्य नाम ढाका इति विकसितम् ।

भूगोलसम्पादयतु

उष्णकटिबंधीयवृक्षाः, आर्द्रभूमिः, समुद्रतलयुक्ताः समतलाः मैदानाः च अस्य मण्डलस्य लक्षणम् अस्ति । अस्य कारणात् ढाकामण्डले प्रायः मानसूनस्य प्राकृतिकविपदानां च समये जलप्लावनं दृश्यते ।

परिवहनसम्पादयतु

पथसम्पादयतु

ढाका विश्वस्य रिक्शाराजधानी इति प्रसिद्धम् अस्ति । समासे प्रतिदिनं प्रायः ४,००,००० रिक्शाः अत्र गच्छन्ति । रिक्शा, इञ्जिन-चालित-आटो-रिक्शा च ढाका-देशस्य मुख्यवाहनेषु अन्यतमम् अस्ति, अस्मिन् नगरे च ४,०००,००० तः अधिकाः रिक्शाः प्रचलन्ति, यत् कस्मिन् अपि देशे सर्वाधिकम् अस्ति, यद्यपि आधिकारिक-अनुमानेन कुलम् ८५,००० रिक्शाः सन्ति ढाकानगरस्य कृते पञ्जीकृतः । ढाकानगरे यातायातस्य जामस्य मुख्यकारणेषु रिक्शा अन्यतमः अस्ति तथा च केषुचित् प्रमुखेषु मार्गेषु रिक्शायानं प्रतिबन्धितम् अस्ति ।

बाङ्गलादेशमार्गपरिवहननिगमेन सर्वकारीयसंस्थायाः संचालिताः बसयानाः ढाकानगरे अन्यः लोकप्रियः परिवहनविधिः अस्ति । तदतिरिक्तं निजीबससेवाः बहवः सन्ति । २००२ तमे वर्षे अनन्तरं ढाकानगरे केचन पेट्रोल-डीजलवाहनानि (बेबी टैक्सी, टेम्पो इत्यादीनि) स्थगितानि, तस्य स्थाने संपीडितप्राकृतिकगैस् (CNG) अथवा सीएनजी-सञ्चालितानि हरित-आटोरिक्शा-वाहनानि स्थापितानि फलतः पर्यावरणप्रदूषणस्य बहु न्यूनता अभवत् ।

१९८६ तमे वर्षे अनुमानानुसारं ढाका-देशस्य १,८६८ कि.मी.(१,१६१ मील) मार्गाः अवरुद्धाः आसन् । ढाकानगरं देशस्य अन्यैः भागैः सह मार्गेण, रेलमार्गेण च सम्बद्धम् अस्ति । भारते ढाकातः कोलकाता, अगरताला च गन्तुं बीआरटीसी-संस्थायाः नियमितबससेवाः प्रचलन्ति ।

रेलमार्गसम्पादयतु

ढाकानगरस्य रेलस्थानकेषु कमलापुररेलस्थानकं, विमानस्थानकरेलस्थानकं, बनानीरेलस्थानकं, तेजगांवरेलस्थानकं, छावनीरेलस्थानकं, गण्डरियारेलस्थानकं च सन्ति, राज्यसञ्चालितः बाङ्गलादेशरेलमार्गः उपनगरीयराष्ट्रीयमार्गाणां सेवां करोति बाङ्गलादेशरेलमार्गः ढाका-कोलकाता-नगरयोः मध्ये नियमितरूपेण अन्तर्राष्ट्रीयरेलसेवां चालयति । ढाकातः अन्येषु उपनगरीयक्षेत्रेषु रेलसंपर्कः अस्ति, बाङ्गलादेशरेलवे नारायणगञ्जं, गाजीपुरं च डेमु रेलयानानां माध्यमेन नियमितरूपेण रेलसेवाः चालयति स्म।

विमानसेवासम्पादयतु

ढाकानगरस्य केन्द्रात् उत्तरदिशि केवलं १५ किलोमीटर् दूरे स्थितं हजरतशहजलाल-अन्तर्राष्ट्रीयविमानस्थानकं देशस्य बृहत्तमं व्यस्ततमं च विमानस्थानकम् अस्ति । देशस्य कुलविमानानाम् आगमनप्रस्थानानां ५२% भागः अत्रैव नियन्त्रितः भवति । चटगाङ्ग, सिलेट, राजशाही, कॉक्स बाजार, जेस्सोर, बरिसाल, सैयदपुर इत्यत्र आन्तरिकसेवाः सञ्चालिताः सन्ति तथा च एशिया, मध्यपूर्व, युगाण्डा, पश्चिमयूरोप इत्येतयोः प्रमुखनगरेषु अन्तर्राष्ट्रीयसेवाः सञ्चालिताः सन्ति

सन्दर्भःसम्पादयतु

"https:https://www.duhocchina.com/baike/index.php?lang=sa&q=ढाका&oldid=476933" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीपटलम्:Argumentsइण्डोनेशियासंस्कृतम्इस्लाम्-मतम्विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriya१६२५अजमेरविशेषः:अन्वेषणम्विकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्विशेषः:नूतनपरिवर्तनानिसंयुक्तराज्यानि१५५७१५७७१८३८१८९६d21obविकिमीडिया१७०११७०५विकिपीडियारने देकार्तनार्थ केरोलैनाविकिपीडिया:नीतिसभा१६१३भारविःसामाजिकमाध्यमानिक्विकिस्रोतःवेदःभारतस्य नृत्यकलाःमीराबाई१४०७१५७३कलिङ्गयुद्धम्आस्ट्रेलियाकदलीफलम्विद्यारण्यःविकिपीडिया:विचारसभासाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?काफीपेयम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअभिज्ञानशाकुन्तलम्कोल्लेग्नोधर्मःक्रीडापरमहंस-उपनिषत्कालाग्निरुद्र-उपनिषत्अमृत-बिन्दूपनिषत्माधवः (ज्योतिर्विद्)अथर्वशिरोपनिषत्कालिदासःबार्सेलोनाभगवद्गीताकुमारसम्भवम्संस्कृतविकिपीडिया१५५२विकिःबहासा इंडोनेशियापुरुषार्थःरघुवंशम्मृच्छकटिकम्पुराणम्१६ फरवरीखैबर्पख्तूङ्ख्वाप्रदेशःनव रसाःस्वामी विवेकानन्दःविकिपीडिया:सभासितम्बर ११दशकुमारचरितम्दण्डीमीमांसादर्शनम्विकिपीडिया:दूतावासः/Embassy९ अक्तूबरऋतुःगुरुग्रहःजनवरी ८अष्टाङ्गयोगःफलकम्:Wikipediasisterवॉशिंगटन, डी॰ सी॰मोहम्मद रफीब्रासीलभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)भौतिकशास्त्रम्वर्गः:१९६०सुवर्णम्ऋग्वेदःरामायणम्८०५१ मैक्रोकन्ट्रोलर्गर्भधारणम्टेनिस्-क्रीडाद्वितीयविश्वयुद्धम्जपान्४६८अक्षरम्रास्या