ऐडॉल्फ् हिटलर्

सः जर्मनीदेशस्य एको राजनेता य एकाधिपतिर्बभूव (१९३३-१९४५), तस्य जन्म ऑस्ट्रियादेशे बभूव, स नाज़ीदलस्य नेता भूत्वा सद्यैव सत्तां प्रापतवान् (१९३३), तेन १सितम्बर १९३९ दिवसे पोलैण्डदेशस्योपर्याक्रमणं कृतं ततश्च द्वितीयविश्वयुद्धो जातः। तेन युद्धे सर्वाणि कार्याणि स्वमेव निर्दिष्टानि। तेन बहवो यहूदिजना हताः।

ऐडॉल्फ् हिटलर्
जन्म२० एप्रिल् १८८९ Edit this on Wikidata
Braunau am Inn Edit this on Wikidata
Baptised२२ एप्रिल् १८८९ Edit this on Wikidata
मृत्युः३० एप्रिल् १९४५ Edit this on Wikidata (आयुः ५६)
Führerbunker Edit this on Wikidata
शान्तिस्थानम्Unknown Edit this on Wikidata
देशीयताCisleithania, Republic of German-Austria, First Republic of Austria, वाइमर गणराज्य Edit this on Wikidata
शिक्षणस्य स्थितिःLambach Abbey, Staats-Realschule of Linz, Bundesrealgymnasium Linz Fadingerstraße Edit this on Wikidata
वृत्तिःराजनैतिज्ञः&Nbsp;edit this on wikidata
भार्या(ः)एवा ब्राउन Edit this on Wikidata


ऐडॉल्फ़् हिटलर् जर्मनिया राजनेता भूतपूर्वः

अस्य जन्म ऑस्ट्रियादेशे बभूव, स प्रथमविश्वयुद्धे योद्धासीत्, एकदा तस्य प्राणरक्षा एकेन शत्रुसैनिकेन कृता, ततो स जर्मनीदेशीयराजनीत्यामागतः, तस्य मतिरासीद्यद्यहूदिजनानां कारणेनैव जर्मनीदेशः प्रथमविश्वयुद्धे पराजित इति।

तस्य राज्यकालेऽभिवादनमपि "हाईल् हिटलर" इत्युक्त्वा कुर्वन्तयासीज्जनाः, एषासीत्तस्य प्रसिद्धिः

सम्बद्धाः लेखाःसम्पादयतु

"https:https://www.duhocchina.com/baike/index.php?lang=sa&q=ऐडॉल्फ्_हिटलर्&oldid=461021" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीपटलम्:Argumentsइण्डोनेशियासंस्कृतम्इस्लाम्-मतम्विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriya१६२५अजमेरविशेषः:अन्वेषणम्विकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्विशेषः:नूतनपरिवर्तनानिसंयुक्तराज्यानि१५५७१५७७१८३८१८९६d21obविकिमीडिया१७०११७०५विकिपीडियारने देकार्तनार्थ केरोलैनाविकिपीडिया:नीतिसभा१६१३भारविःसामाजिकमाध्यमानिक्विकिस्रोतःवेदःभारतस्य नृत्यकलाःमीराबाई१४०७१५७३कलिङ्गयुद्धम्आस्ट्रेलियाकदलीफलम्विद्यारण्यःविकिपीडिया:विचारसभासाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?काफीपेयम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअभिज्ञानशाकुन्तलम्कोल्लेग्नोधर्मःक्रीडापरमहंस-उपनिषत्कालाग्निरुद्र-उपनिषत्अमृत-बिन्दूपनिषत्माधवः (ज्योतिर्विद्)अथर्वशिरोपनिषत्कालिदासःबार्सेलोनाभगवद्गीताकुमारसम्भवम्संस्कृतविकिपीडिया१५५२विकिःबहासा इंडोनेशियापुरुषार्थःरघुवंशम्मृच्छकटिकम्पुराणम्१६ फरवरीखैबर्पख्तूङ्ख्वाप्रदेशःनव रसाःस्वामी विवेकानन्दःविकिपीडिया:सभासितम्बर ११दशकुमारचरितम्दण्डीमीमांसादर्शनम्विकिपीडिया:दूतावासः/Embassy९ अक्तूबरऋतुःगुरुग्रहःजनवरी ८अष्टाङ्गयोगःफलकम्:Wikipediasisterवॉशिंगटन, डी॰ सी॰मोहम्मद रफीब्रासीलभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)भौतिकशास्त्रम्वर्गः:१९६०सुवर्णम्ऋग्वेदःरामायणम्८०५१ मैक्रोकन्ट्रोलर्गर्भधारणम्टेनिस्-क्रीडाद्वितीयविश्वयुद्धम्जपान्४६८अक्षरम्रास्या