जीवाणुः

जीवाणवः लघुजन्तवः सन्ति। वयं तान् स्वनेत्राभ्यां द्रष्टुं न शक्नुमः। परं वयं सूक्ष्मदर्शन्या जीवाणून् द्रष्टुम् समर्थाः स्म। केचन जीवाणवः अपकारिणः। ते व्याधीहेतुकाः सन्ति अथवा भोजनम् मलिनीकुर्वन्ति।अन्ये उपकारकाः सन्ति। ते दधिदाधिके सुराम् औषधानि वा उत्पादयन्ति। तेषां विविधानि रूपाणि सन्ति - वर्तुलाकारं(coccus), कम्बु-रूपं (spirillium), पदविच्छेदचिह्नरूपं (vibrio) अण्डाकारकम् (bacillus) च। नीलजीवाणवः आहारं स्वयम् उत्पादयन्ति ।

Bacteria
Scanning electron micrograph of Escherichia coli bacilli
Scanning electron micrograph of Escherichia coli bacilli
जैविकवर्गीकरणम्
अधिजगत्Bacteria
उपविभागीयस्तरः
  • Gram positive / no outer membrane

Actinobacteria (high-G+C)
Firmicutes (low-G+C)
Tenericutes (no wall)

  • Gram negative / outer membrane present

Aquificae
Deinococcus-Thermus
Fibrobacteres–Chlorobi/Bacteroidetes (FCB group)
Fusobacteria
Gemmatimonadetes
Nitrospirae
Planctomycetes–Verrucomicrobia/Chlamydiae (PVC group)
Proteobacteria
Spirochaetes
Synergistetes

  • Unknown / ungrouped

Acidobacteria
Chloroflexi
Chrysiogenetes
Cyanobacteria
Deferribacteres
Dictyoglomi
Thermodesulfobacteria
Thermotogae

सामान्यजीवाणोः स्थापत्यम्
अन्तोनि वोन् लूवेन्होक् जिवाणूनाम् प्रथमः दर्शकः आसीत्

बाह्यसम्पर्कतन्तुःसम्पादयतु

"https:https://www.duhocchina.com/baike/index.php?lang=sa&q=जीवाणुः&oldid=480354" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्संस्कृतम्विशेषः:अन्वेषणम्जया किशोरीकालिदासःसऊदी अरबपार्श्वनाथःमाण्डूक्योपनिषत्विकिपीडिया:General disclaimerमुण्डकोपनिषत्भारतम्अष्टाङ्गयोगःजडभरतःविकिपीडिया:साहाय्यम्साङ्ख्यदर्शनम्विकिपीडिया:विचारसभाभिण्ड८ जुलाईविकिपीडिया:स्वागतम्कालिदासस्य उपमाप्रसक्तिःसदस्यसम्भाषणम्:Rajoriyaवेदव्यासःविशेषः:नूतनपरिवर्तनानिपुराणम्वेदान्तःविकिपीडिया:दूतावासः/Embassyतुलसीदासःवि के गोकाकविकिपीडिया:स्वशिक्षाक्रामायणम्भीमराव रामजी आंबेडकरभारतीयदर्शनशास्त्रम्पञ्चमहायज्ञाःचाणक्यःवाल्मीकिःसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?महात्मा गान्धीभगत सिंहक्रीडाभासःविकिपीडिया:प्रयोगपृष्ठम्विकिमीडियासंस्कृतविकिपीडियास्त्रीशिक्षणम्भर्तृहरिःज्योतिषम्कुमारसम्भवम्मीराबाईरजतम्वेदाङ्गम्सावित्रीबाई फुलेफलानिभारतीयसंस्कृतिःनीलःमहाभारतम्वैदिकसाहित्यम्सुब्रह्मण्य भारतीमेघदूतम्विकिपीडिया:नवागतेभ्यः परिचयःजेम्स क्लर्क माक्सवेलवेदःमहावीरःभरतः (नाट्यशास्त्रप्रणेता)शब्दकल्पद्रुमःप्रकल्पः:विषयेनीतिशतकम्फलकम्:Langफलकम्:Navyमोहम्मद रफीविश्वासः हेच् आर्आङ्ग्लभाषापाणिनिःतत्त्वज्ञानम्समाधिःभगवद्गीताबौद्धधर्मःपादकन्दुकक्रीडाविकिपीडिया:सभाविविधसंस्थानां ध्येयवाक्यानिसरदार वल्लभभाई पटेलवाल्ट डिज्नीसंस्कृतवाङ्मयम्महाराष्ट्रराज्यम्क्षेमेन्द्रःधारणाफलकम्:Cite bookविशिष्टाद्वैतवेदान्तःअभिज्ञानशाकुन्तलम्शतावधानी गणेशबाङ्गलादेशः११००केरळराज्यम्विशेषः:मम योगदानानिविज्ञानम्राजगुरुःनारदस्मृतिःविशेषः:मम सम्भाषणम्आनन्दवर्धनः