जीवाणुः
जीवाणवः लघुजन्तवः सन्ति। वयं तान् स्वनेत्राभ्यां द्रष्टुं न शक्नुमः। परं वयं सूक्ष्मदर्शन्या जीवाणून् द्रष्टुम् समर्थाः स्म। केचन जीवाणवः अपकारिणः। ते व्याधीहेतुकाः सन्ति अथवा भोजनम् मलिनीकुर्वन्ति।अन्ये उपकारकाः सन्ति। ते दधिदाधिके सुराम् औषधानि वा उत्पादयन्ति। तेषां विविधानि रूपाणि सन्ति - वर्तुलाकारं(coccus), कम्बु-रूपं (spirillium), पदविच्छेदचिह्नरूपं (vibrio) अण्डाकारकम् (bacillus) च। नीलजीवाणवः आहारं स्वयम् उत्पादयन्ति ।


बाह्यसम्पर्कतन्तुःसम्पादयतु
- MicrobeWiki, an extensive wiki about bacteria and viruses
- Bacteria that affect crops and other plants
- Bacterial Nomenclature Up-To-Date from DSMZ Archived २००७-०९-२९ at the Wayback Machine
- Genera of the domain Bacteria – list of Prokaryotic names with Standing in Nomenclature
- The largest bacteria Archived २०१२-१२-११ at the Wayback Machine
- Tree of Life: Eubacteria
- Videos Archived २०१५-११-०५ at the Wayback Machine of bacteria swimming and tumbling, use of optical tweezers and other videos.
- Planet of the Bacteria by Stephen Jay Gould
- On-line text book on bacteriology
- Animated guide to bacterial cell structure.
- Bacteria Make Major Evolutionary Shift in the Lab
- Online collaboration for bacterial taxonomy.
- PATRIC, a Bioinformatics Resource Center for bacterial pathogens, funded by NIAID
- Bacterial Chemotaxis Interactive Simulator – A web-app that uses several simple algorithms to simulate bacterial chemotaxis.
- Cell-Cell Communication in Bacteria Archived २००९-०१-३० at the Wayback Machine on-line lecture by Bonnie Bassler, and TED: Discovering bacteria's amazing communication system Archived २०११-१२-०५ at the Wayback Machine
🔥 Top keywords: मुख्यपृष्ठम्संस्कृतम्विशेषः:अन्वेषणम्जया किशोरीकालिदासःसऊदी अरबपार्श्वनाथःमाण्डूक्योपनिषत्विकिपीडिया:General disclaimerमुण्डकोपनिषत्भारतम्अष्टाङ्गयोगःजडभरतःविकिपीडिया:साहाय्यम्साङ्ख्यदर्शनम्विकिपीडिया:विचारसभाभिण्ड८ जुलाईविकिपीडिया:स्वागतम्कालिदासस्य उपमाप्रसक्तिःसदस्यसम्भाषणम्:Rajoriyaवेदव्यासःविशेषः:नूतनपरिवर्तनानिपुराणम्वेदान्तःविकिपीडिया:दूतावासः/Embassyतुलसीदासःवि के गोकाकविकिपीडिया:स्वशिक्षाक्रामायणम्भीमराव रामजी आंबेडकरभारतीयदर्शनशास्त्रम्पञ्चमहायज्ञाःचाणक्यःवाल्मीकिःसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?महात्मा गान्धीभगत सिंहक्रीडाभासःविकिपीडिया:प्रयोगपृष्ठम्विकिमीडियासंस्कृतविकिपीडियास्त्रीशिक्षणम्भर्तृहरिःज्योतिषम्कुमारसम्भवम्मीराबाईरजतम्वेदाङ्गम्सावित्रीबाई फुलेफलानिभारतीयसंस्कृतिःनीलःमहाभारतम्वैदिकसाहित्यम्सुब्रह्मण्य भारतीमेघदूतम्विकिपीडिया:नवागतेभ्यः परिचयःजेम्स क्लर्क माक्सवेलवेदःमहावीरःभरतः (नाट्यशास्त्रप्रणेता)शब्दकल्पद्रुमःप्रकल्पः:विषयेनीतिशतकम्फलकम्:Langफलकम्:Navyमोहम्मद रफीविश्वासः हेच् आर्आङ्ग्लभाषापाणिनिःतत्त्वज्ञानम्समाधिःभगवद्गीताबौद्धधर्मःपादकन्दुकक्रीडाविकिपीडिया:सभाविविधसंस्थानां ध्येयवाक्यानिसरदार वल्लभभाई पटेलवाल्ट डिज्नीसंस्कृतवाङ्मयम्महाराष्ट्रराज्यम्क्षेमेन्द्रःधारणाफलकम्:Cite bookविशिष्टाद्वैतवेदान्तःअभिज्ञानशाकुन्तलम्शतावधानी गणेशबाङ्गलादेशः११००केरळराज्यम्विशेषः:मम योगदानानिविज्ञानम्राजगुरुःनारदस्मृतिःविशेषः:मम सम्भाषणम्आनन्दवर्धनः